सुबन्तावली ?श्रुत्यनुप्रासRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्रुत्यनुप्रासः | श्रुत्यनुप्रासौ | श्रुत्यनुप्रासाः |
सम्बोधनम् | श्रुत्यनुप्रास | श्रुत्यनुप्रासौ | श्रुत्यनुप्रासाः |
द्वितीया | श्रुत्यनुप्रासम् | श्रुत्यनुप्रासौ | श्रुत्यनुप्रासान् |
तृतीया | श्रुत्यनुप्रासेन | श्रुत्यनुप्रासाभ्याम् | श्रुत्यनुप्रासैः श्रुत्यनुप्रासेभिः |
चतुर्थी | श्रुत्यनुप्रासाय | श्रुत्यनुप्रासाभ्याम् | श्रुत्यनुप्रासेभ्यः |
पञ्चमी | श्रुत्यनुप्रासात् | श्रुत्यनुप्रासाभ्याम् | श्रुत्यनुप्रासेभ्यः |
षष्ठी | श्रुत्यनुप्रासस्य | श्रुत्यनुप्रासयोः | श्रुत्यनुप्रासानाम् |
सप्तमी | श्रुत्यनुप्रासे | श्रुत्यनुप्रासयोः | श्रुत्यनुप्रासेषु |