Declension table of śrutya

Deva

MasculineSingularDualPlural
Nominativeśrutyaḥ śrutyau śrutyāḥ
Vocativeśrutya śrutyau śrutyāḥ
Accusativeśrutyam śrutyau śrutyān
Instrumentalśrutyena śrutyābhyām śrutyaiḥ śrutyebhiḥ
Dativeśrutyāya śrutyābhyām śrutyebhyaḥ
Ablativeśrutyāt śrutyābhyām śrutyebhyaḥ
Genitiveśrutyasya śrutyayoḥ śrutyānām
Locativeśrutye śrutyayoḥ śrutyeṣu

Compound śrutya -

Adverb -śrutyam -śrutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria