Declension table of śrutkarṇa

Deva

NeuterSingularDualPlural
Nominativeśrutkarṇam śrutkarṇe śrutkarṇāni
Vocativeśrutkarṇa śrutkarṇe śrutkarṇāni
Accusativeśrutkarṇam śrutkarṇe śrutkarṇāni
Instrumentalśrutkarṇena śrutkarṇābhyām śrutkarṇaiḥ
Dativeśrutkarṇāya śrutkarṇābhyām śrutkarṇebhyaḥ
Ablativeśrutkarṇāt śrutkarṇābhyām śrutkarṇebhyaḥ
Genitiveśrutkarṇasya śrutkarṇayoḥ śrutkarṇānām
Locativeśrutkarṇe śrutkarṇayoḥ śrutkarṇeṣu

Compound śrutkarṇa -

Adverb -śrutkarṇam -śrutkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria