Declension table of śrutkarṇa

Deva

MasculineSingularDualPlural
Nominativeśrutkarṇaḥ śrutkarṇau śrutkarṇāḥ
Vocativeśrutkarṇa śrutkarṇau śrutkarṇāḥ
Accusativeśrutkarṇam śrutkarṇau śrutkarṇān
Instrumentalśrutkarṇena śrutkarṇābhyām śrutkarṇaiḥ śrutkarṇebhiḥ
Dativeśrutkarṇāya śrutkarṇābhyām śrutkarṇebhyaḥ
Ablativeśrutkarṇāt śrutkarṇābhyām śrutkarṇebhyaḥ
Genitiveśrutkarṇasya śrutkarṇayoḥ śrutkarṇānām
Locativeśrutkarṇe śrutkarṇayoḥ śrutkarṇeṣu

Compound śrutkarṇa -

Adverb -śrutkarṇam -śrutkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria