सुबन्तावली ?श्रुतिविप्रतिपन्ना

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिविप्रतिपन्ना श्रुतिविप्रतिपन्ने श्रुतिविप्रतिपन्नाः
सम्बोधनम्श्रुतिविप्रतिपन्ने श्रुतिविप्रतिपन्ने श्रुतिविप्रतिपन्नाः
द्वितीयाश्रुतिविप्रतिपन्नाम् श्रुतिविप्रतिपन्ने श्रुतिविप्रतिपन्नाः
तृतीयाश्रुतिविप्रतिपन्नया श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नाभिः
चतुर्थीश्रुतिविप्रतिपन्नायै श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नाभ्यः
पञ्चमीश्रुतिविप्रतिपन्नायाः श्रुतिविप्रतिपन्नाभ्याम् श्रुतिविप्रतिपन्नाभ्यः
षष्ठीश्रुतिविप्रतिपन्नायाः श्रुतिविप्रतिपन्नयोः श्रुतिविप्रतिपन्नानाम्
सप्तमीश्रुतिविप्रतिपन्नायाम् श्रुतिविप्रतिपन्नयोः श्रुतिविप्रतिपन्नासु

अव्यय ॰श्रुतिविप्रतिपन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria