सुबन्तावली ?श्रुतिवर्जित

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिवर्जितः श्रुतिवर्जितौ श्रुतिवर्जिताः
सम्बोधनम्श्रुतिवर्जित श्रुतिवर्जितौ श्रुतिवर्जिताः
द्वितीयाश्रुतिवर्जितम् श्रुतिवर्जितौ श्रुतिवर्जितान्
तृतीयाश्रुतिवर्जितेन श्रुतिवर्जिताभ्याम् श्रुतिवर्जितैः श्रुतिवर्जितेभिः
चतुर्थीश्रुतिवर्जिताय श्रुतिवर्जिताभ्याम् श्रुतिवर्जितेभ्यः
पञ्चमीश्रुतिवर्जितात् श्रुतिवर्जिताभ्याम् श्रुतिवर्जितेभ्यः
षष्ठीश्रुतिवर्जितस्य श्रुतिवर्जितयोः श्रुतिवर्जितानाम्
सप्तमीश्रुतिवर्जिते श्रुतिवर्जितयोः श्रुतिवर्जितेषु

समास श्रुतिवर्जित

अव्यय ॰श्रुतिवर्जितम् ॰श्रुतिवर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria