सुबन्तावली ?श्रुतिस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिस्तुतिः श्रुतिस्तुती श्रुतिस्तुतयः
सम्बोधनम्श्रुतिस्तुते श्रुतिस्तुती श्रुतिस्तुतयः
द्वितीयाश्रुतिस्तुतिम् श्रुतिस्तुती श्रुतिस्तुतीः
तृतीयाश्रुतिस्तुत्या श्रुतिस्तुतिभ्याम् श्रुतिस्तुतिभिः
चतुर्थीश्रुतिस्तुत्यै श्रुतिस्तुतये श्रुतिस्तुतिभ्याम् श्रुतिस्तुतिभ्यः
पञ्चमीश्रुतिस्तुत्याः श्रुतिस्तुतेः श्रुतिस्तुतिभ्याम् श्रुतिस्तुतिभ्यः
षष्ठीश्रुतिस्तुत्याः श्रुतिस्तुतेः श्रुतिस्तुत्योः श्रुतिस्तुतीनाम्
सप्तमीश्रुतिस्तुत्याम् श्रुतिस्तुतौ श्रुतिस्तुत्योः श्रुतिस्तुतिषु

समास श्रुतिस्तुति

अव्यय ॰श्रुतिस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria