सुबन्तावली ?श्रुतिस्मृतिविरुद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतिस्मृतिविरुद्धम् श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धानि
सम्बोधनम्श्रुतिस्मृतिविरुद्ध श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धानि
द्वितीयाश्रुतिस्मृतिविरुद्धम् श्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धानि
तृतीयाश्रुतिस्मृतिविरुद्धेन श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धैः
चतुर्थीश्रुतिस्मृतिविरुद्धाय श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धेभ्यः
पञ्चमीश्रुतिस्मृतिविरुद्धात् श्रुतिस्मृतिविरुद्धाभ्याम् श्रुतिस्मृतिविरुद्धेभ्यः
षष्ठीश्रुतिस्मृतिविरुद्धस्य श्रुतिस्मृतिविरुद्धयोः श्रुतिस्मृतिविरुद्धानाम्
सप्तमीश्रुतिस्मृतिविरुद्धे श्रुतिस्मृतिविरुद्धयोः श्रुतिस्मृतिविरुद्धेषु

समास श्रुतिस्मृतिविरुद्ध

अव्यय ॰श्रुतिस्मृतिविरुद्धम् ॰श्रुतिस्मृतिविरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria