सुबन्तावली ?श्रुतिस्मृतिविहिता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिस्मृतिविहिता श्रुतिस्मृतिविहिते श्रुतिस्मृतिविहिताः
सम्बोधनम्श्रुतिस्मृतिविहिते श्रुतिस्मृतिविहिते श्रुतिस्मृतिविहिताः
द्वितीयाश्रुतिस्मृतिविहिताम् श्रुतिस्मृतिविहिते श्रुतिस्मृतिविहिताः
तृतीयाश्रुतिस्मृतिविहितया श्रुतिस्मृतिविहिताभ्याम् श्रुतिस्मृतिविहिताभिः
चतुर्थीश्रुतिस्मृतिविहितायै श्रुतिस्मृतिविहिताभ्याम् श्रुतिस्मृतिविहिताभ्यः
पञ्चमीश्रुतिस्मृतिविहितायाः श्रुतिस्मृतिविहिताभ्याम् श्रुतिस्मृतिविहिताभ्यः
षष्ठीश्रुतिस्मृतिविहितायाः श्रुतिस्मृतिविहितयोः श्रुतिस्मृतिविहितानाम्
सप्तमीश्रुतिस्मृतिविहितायाम् श्रुतिस्मृतिविहितयोः श्रुतिस्मृतिविहितासु

अव्यय ॰श्रुतिस्मृतिविहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria