सुबन्तावली ?श्रुतिरञ्जनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिरञ्जनी श्रुतिरञ्जन्यौ श्रुतिरञ्जन्यः
सम्बोधनम्श्रुतिरञ्जनि श्रुतिरञ्जन्यौ श्रुतिरञ्जन्यः
द्वितीयाश्रुतिरञ्जनीम् श्रुतिरञ्जन्यौ श्रुतिरञ्जनीः
तृतीयाश्रुतिरञ्जन्या श्रुतिरञ्जनीभ्याम् श्रुतिरञ्जनीभिः
चतुर्थीश्रुतिरञ्जन्यै श्रुतिरञ्जनीभ्याम् श्रुतिरञ्जनीभ्यः
पञ्चमीश्रुतिरञ्जन्याः श्रुतिरञ्जनीभ्याम् श्रुतिरञ्जनीभ्यः
षष्ठीश्रुतिरञ्जन्याः श्रुतिरञ्जन्योः श्रुतिरञ्जनीनाम्
सप्तमीश्रुतिरञ्जन्याम् श्रुतिरञ्जन्योः श्रुतिरञ्जनीषु

समास श्रुतिरञ्जनि श्रुतिरञ्जनी

अव्यय ॰श्रुतिरञ्जनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria