सुबन्तावली ?श्रुतिपुराणसङ्ग्रहRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्रुतिपुराणसङ्ग्रहः | श्रुतिपुराणसङ्ग्रहौ | श्रुतिपुराणसङ्ग्रहाः |
सम्बोधनम् | श्रुतिपुराणसङ्ग्रह | श्रुतिपुराणसङ्ग्रहौ | श्रुतिपुराणसङ्ग्रहाः |
द्वितीया | श्रुतिपुराणसङ्ग्रहम् | श्रुतिपुराणसङ्ग्रहौ | श्रुतिपुराणसङ्ग्रहान् |
तृतीया | श्रुतिपुराणसङ्ग्रहेण | श्रुतिपुराणसङ्ग्रहाभ्याम् | श्रुतिपुराणसङ्ग्रहैः श्रुतिपुराणसङ्ग्रहेभिः |
चतुर्थी | श्रुतिपुराणसङ्ग्रहाय | श्रुतिपुराणसङ्ग्रहाभ्याम् | श्रुतिपुराणसङ्ग्रहेभ्यः |
पञ्चमी | श्रुतिपुराणसङ्ग्रहात् | श्रुतिपुराणसङ्ग्रहाभ्याम् | श्रुतिपुराणसङ्ग्रहेभ्यः |
षष्ठी | श्रुतिपुराणसङ्ग्रहस्य | श्रुतिपुराणसङ्ग्रहयोः | श्रुतिपुराणसङ्ग्रहाणाम् |
सप्तमी | श्रुतिपुराणसङ्ग्रहे | श्रुतिपुराणसङ्ग्रहयोः | श्रुतिपुराणसङ्ग्रहेषु |