सुबन्तावली ?श्रुतिपथगत

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिपथगतः श्रुतिपथगतौ श्रुतिपथगताः
सम्बोधनम्श्रुतिपथगत श्रुतिपथगतौ श्रुतिपथगताः
द्वितीयाश्रुतिपथगतम् श्रुतिपथगतौ श्रुतिपथगतान्
तृतीयाश्रुतिपथगतेन श्रुतिपथगताभ्याम् श्रुतिपथगतैः श्रुतिपथगतेभिः
चतुर्थीश्रुतिपथगताय श्रुतिपथगताभ्याम् श्रुतिपथगतेभ्यः
पञ्चमीश्रुतिपथगतात् श्रुतिपथगताभ्याम् श्रुतिपथगतेभ्यः
षष्ठीश्रुतिपथगतस्य श्रुतिपथगतयोः श्रुतिपथगतानाम्
सप्तमीश्रुतिपथगते श्रुतिपथगतयोः श्रुतिपथगतेषु

समास श्रुतिपथगत

अव्यय ॰श्रुतिपथगतम् ॰श्रुतिपथगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria