सुबन्तावली ?श्रुतिनिगदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिनिगदिनी श्रुतिनिगदिन्यौ श्रुतिनिगदिन्यः
सम्बोधनम्श्रुतिनिगदिनि श्रुतिनिगदिन्यौ श्रुतिनिगदिन्यः
द्वितीयाश्रुतिनिगदिनीम् श्रुतिनिगदिन्यौ श्रुतिनिगदिनीः
तृतीयाश्रुतिनिगदिन्या श्रुतिनिगदिनीभ्याम् श्रुतिनिगदिनीभिः
चतुर्थीश्रुतिनिगदिन्यै श्रुतिनिगदिनीभ्याम् श्रुतिनिगदिनीभ्यः
पञ्चमीश्रुतिनिगदिन्याः श्रुतिनिगदिनीभ्याम् श्रुतिनिगदिनीभ्यः
षष्ठीश्रुतिनिगदिन्याः श्रुतिनिगदिन्योः श्रुतिनिगदिनीनाम्
सप्तमीश्रुतिनिगदिन्याम् श्रुतिनिगदिन्योः श्रुतिनिगदिनीषु

समास श्रुतिनिगदिनि श्रुतिनिगदिनी

अव्यय ॰श्रुतिनिगदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria