सुबन्तावली ?श्रुतिमितप्रकाशिका

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिमितप्रकाशिका श्रुतिमितप्रकाशिके श्रुतिमितप्रकाशिकाः
सम्बोधनम्श्रुतिमितप्रकाशिके श्रुतिमितप्रकाशिके श्रुतिमितप्रकाशिकाः
द्वितीयाश्रुतिमितप्रकाशिकाम् श्रुतिमितप्रकाशिके श्रुतिमितप्रकाशिकाः
तृतीयाश्रुतिमितप्रकाशिकया श्रुतिमितप्रकाशिकाभ्याम् श्रुतिमितप्रकाशिकाभिः
चतुर्थीश्रुतिमितप्रकाशिकायै श्रुतिमितप्रकाशिकाभ्याम् श्रुतिमितप्रकाशिकाभ्यः
पञ्चमीश्रुतिमितप्रकाशिकायाः श्रुतिमितप्रकाशिकाभ्याम् श्रुतिमितप्रकाशिकाभ्यः
षष्ठीश्रुतिमितप्रकाशिकायाः श्रुतिमितप्रकाशिकयोः श्रुतिमितप्रकाशिकानाम्
सप्तमीश्रुतिमितप्रकाशिकायाम् श्रुतिमितप्रकाशिकयोः श्रुतिमितप्रकाशिकासु

अव्यय ॰श्रुतिमितप्रकाशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria