Declension table of ?śrutimīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśrutimīmāṃsā śrutimīmāṃse śrutimīmāṃsāḥ
Vocativeśrutimīmāṃse śrutimīmāṃse śrutimīmāṃsāḥ
Accusativeśrutimīmāṃsām śrutimīmāṃse śrutimīmāṃsāḥ
Instrumentalśrutimīmāṃsayā śrutimīmāṃsābhyām śrutimīmāṃsābhiḥ
Dativeśrutimīmāṃsāyai śrutimīmāṃsābhyām śrutimīmāṃsābhyaḥ
Ablativeśrutimīmāṃsāyāḥ śrutimīmāṃsābhyām śrutimīmāṃsābhyaḥ
Genitiveśrutimīmāṃsāyāḥ śrutimīmāṃsayoḥ śrutimīmāṃsānām
Locativeśrutimīmāṃsāyām śrutimīmāṃsayoḥ śrutimīmāṃsāsu

Adverb -śrutimīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria