Declension table of ?śrutimatī

Deva

FeminineSingularDualPlural
Nominativeśrutimatī śrutimatyau śrutimatyaḥ
Vocativeśrutimati śrutimatyau śrutimatyaḥ
Accusativeśrutimatīm śrutimatyau śrutimatīḥ
Instrumentalśrutimatyā śrutimatībhyām śrutimatībhiḥ
Dativeśrutimatyai śrutimatībhyām śrutimatībhyaḥ
Ablativeśrutimatyāḥ śrutimatībhyām śrutimatībhyaḥ
Genitiveśrutimatyāḥ śrutimatyoḥ śrutimatīnām
Locativeśrutimatyām śrutimatyoḥ śrutimatīṣu

Compound śrutimati - śrutimatī -

Adverb -śrutimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria