Declension table of śrutimat

Deva

MasculineSingularDualPlural
Nominativeśrutimān śrutimantau śrutimantaḥ
Vocativeśrutiman śrutimantau śrutimantaḥ
Accusativeśrutimantam śrutimantau śrutimataḥ
Instrumentalśrutimatā śrutimadbhyām śrutimadbhiḥ
Dativeśrutimate śrutimadbhyām śrutimadbhyaḥ
Ablativeśrutimataḥ śrutimadbhyām śrutimadbhyaḥ
Genitiveśrutimataḥ śrutimatoḥ śrutimatām
Locativeśrutimati śrutimatoḥ śrutimatsu

Compound śrutimat -

Adverb -śrutimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria