सुबन्तावली ?श्रुतिकीर्ति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिकीर्तिः श्रुतिकीर्ती श्रुतिकीर्तयः
सम्बोधनम्श्रुतिकीर्ते श्रुतिकीर्ती श्रुतिकीर्तयः
द्वितीयाश्रुतिकीर्तिम् श्रुतिकीर्ती श्रुतिकीर्तीः
तृतीयाश्रुतिकीर्त्या श्रुतिकीर्तिभ्याम् श्रुतिकीर्तिभिः
चतुर्थीश्रुतिकीर्त्यै श्रुतिकीर्तये श्रुतिकीर्तिभ्याम् श्रुतिकीर्तिभ्यः
पञ्चमीश्रुतिकीर्त्याः श्रुतिकीर्तेः श्रुतिकीर्तिभ्याम् श्रुतिकीर्तिभ्यः
षष्ठीश्रुतिकीर्त्याः श्रुतिकीर्तेः श्रुतिकीर्त्योः श्रुतिकीर्तीनाम्
सप्तमीश्रुतिकीर्त्याम् श्रुतिकीर्तौ श्रुतिकीर्त्योः श्रुतिकीर्तिषु

समास श्रुतिकीर्ति

अव्यय ॰श्रुतिकीर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria