सुबन्तावली ?श्रुतिकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिकल्पलता श्रुतिकल्पलते श्रुतिकल्पलताः
सम्बोधनम्श्रुतिकल्पलते श्रुतिकल्पलते श्रुतिकल्पलताः
द्वितीयाश्रुतिकल्पलताम् श्रुतिकल्पलते श्रुतिकल्पलताः
तृतीयाश्रुतिकल्पलतया श्रुतिकल्पलताभ्याम् श्रुतिकल्पलताभिः
चतुर्थीश्रुतिकल्पलतायै श्रुतिकल्पलताभ्याम् श्रुतिकल्पलताभ्यः
पञ्चमीश्रुतिकल्पलतायाः श्रुतिकल्पलताभ्याम् श्रुतिकल्पलताभ्यः
षष्ठीश्रुतिकल्पलतायाः श्रुतिकल्पलतयोः श्रुतिकल्पलतानाम्
सप्तमीश्रुतिकल्पलतायाम् श्रुतिकल्पलतयोः श्रुतिकल्पलतासु

अव्यय ॰श्रुतिकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria