सुबन्तावली ?श्रुतिकल्पद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिकल्पद्रुमः श्रुतिकल्पद्रुमौ श्रुतिकल्पद्रुमाः
सम्बोधनम्श्रुतिकल्पद्रुम श्रुतिकल्पद्रुमौ श्रुतिकल्पद्रुमाः
द्वितीयाश्रुतिकल्पद्रुमम् श्रुतिकल्पद्रुमौ श्रुतिकल्पद्रुमान्
तृतीयाश्रुतिकल्पद्रुमेण श्रुतिकल्पद्रुमाभ्याम् श्रुतिकल्पद्रुमैः श्रुतिकल्पद्रुमेभिः
चतुर्थीश्रुतिकल्पद्रुमाय श्रुतिकल्पद्रुमाभ्याम् श्रुतिकल्पद्रुमेभ्यः
पञ्चमीश्रुतिकल्पद्रुमात् श्रुतिकल्पद्रुमाभ्याम् श्रुतिकल्पद्रुमेभ्यः
षष्ठीश्रुतिकल्पद्रुमस्य श्रुतिकल्पद्रुमयोः श्रुतिकल्पद्रुमाणाम्
सप्तमीश्रुतिकल्पद्रुमे श्रुतिकल्पद्रुमयोः श्रुतिकल्पद्रुमेषु

समास श्रुतिकल्पद्रुम

अव्यय ॰श्रुतिकल्पद्रुमम् ॰श्रुतिकल्पद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria