Declension table of ?śrutikaṭu

Deva

NeuterSingularDualPlural
Nominativeśrutikaṭu śrutikaṭunī śrutikaṭūni
Vocativeśrutikaṭu śrutikaṭunī śrutikaṭūni
Accusativeśrutikaṭu śrutikaṭunī śrutikaṭūni
Instrumentalśrutikaṭunā śrutikaṭubhyām śrutikaṭubhiḥ
Dativeśrutikaṭune śrutikaṭubhyām śrutikaṭubhyaḥ
Ablativeśrutikaṭunaḥ śrutikaṭubhyām śrutikaṭubhyaḥ
Genitiveśrutikaṭunaḥ śrutikaṭunoḥ śrutikaṭūnām
Locativeśrutikaṭuni śrutikaṭunoḥ śrutikaṭuṣu

Compound śrutikaṭu -

Adverb -śrutikaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria