Declension table of ?śrutidvaidha

Deva

NeuterSingularDualPlural
Nominativeśrutidvaidham śrutidvaidhe śrutidvaidhāni
Vocativeśrutidvaidha śrutidvaidhe śrutidvaidhāni
Accusativeśrutidvaidham śrutidvaidhe śrutidvaidhāni
Instrumentalśrutidvaidhena śrutidvaidhābhyām śrutidvaidhaiḥ
Dativeśrutidvaidhāya śrutidvaidhābhyām śrutidvaidhebhyaḥ
Ablativeśrutidvaidhāt śrutidvaidhābhyām śrutidvaidhebhyaḥ
Genitiveśrutidvaidhasya śrutidvaidhayoḥ śrutidvaidhānām
Locativeśrutidvaidhe śrutidvaidhayoḥ śrutidvaidheṣu

Compound śrutidvaidha -

Adverb -śrutidvaidham -śrutidvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria