सुबन्तावली ?श्रुतिचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिचन्द्रिका श्रुतिचन्द्रिके श्रुतिचन्द्रिकाः
सम्बोधनम्श्रुतिचन्द्रिके श्रुतिचन्द्रिके श्रुतिचन्द्रिकाः
द्वितीयाश्रुतिचन्द्रिकाम् श्रुतिचन्द्रिके श्रुतिचन्द्रिकाः
तृतीयाश्रुतिचन्द्रिकया श्रुतिचन्द्रिकाभ्याम् श्रुतिचन्द्रिकाभिः
चतुर्थीश्रुतिचन्द्रिकायै श्रुतिचन्द्रिकाभ्याम् श्रुतिचन्द्रिकाभ्यः
पञ्चमीश्रुतिचन्द्रिकायाः श्रुतिचन्द्रिकाभ्याम् श्रुतिचन्द्रिकाभ्यः
षष्ठीश्रुतिचन्द्रिकायाः श्रुतिचन्द्रिकयोः श्रुतिचन्द्रिकाणाम्
सप्तमीश्रुतिचन्द्रिकायाम् श्रुतिचन्द्रिकयोः श्रुतिचन्द्रिकासु

अव्यय ॰श्रुतिचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria