Declension table of ?śrutaśīlavat

Deva

MasculineSingularDualPlural
Nominativeśrutaśīlavān śrutaśīlavantau śrutaśīlavantaḥ
Vocativeśrutaśīlavan śrutaśīlavantau śrutaśīlavantaḥ
Accusativeśrutaśīlavantam śrutaśīlavantau śrutaśīlavataḥ
Instrumentalśrutaśīlavatā śrutaśīlavadbhyām śrutaśīlavadbhiḥ
Dativeśrutaśīlavate śrutaśīlavadbhyām śrutaśīlavadbhyaḥ
Ablativeśrutaśīlavataḥ śrutaśīlavadbhyām śrutaśīlavadbhyaḥ
Genitiveśrutaśīlavataḥ śrutaśīlavatoḥ śrutaśīlavatām
Locativeśrutaśīlavati śrutaśīlavatoḥ śrutaśīlavatsu

Compound śrutaśīlavat -

Adverb -śrutaśīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria