सुबन्तावली ?श्रुतशीलसम्पन्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतशीलसम्पन्नम् श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नानि
सम्बोधनम्श्रुतशीलसम्पन्न श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नानि
द्वितीयाश्रुतशीलसम्पन्नम् श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नानि
तृतीयाश्रुतशीलसम्पन्नेन श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नैः
चतुर्थीश्रुतशीलसम्पन्नाय श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नेभ्यः
पञ्चमीश्रुतशीलसम्पन्नात् श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नेभ्यः
षष्ठीश्रुतशीलसम्पन्नस्य श्रुतशीलसम्पन्नयोः श्रुतशीलसम्पन्नानाम्
सप्तमीश्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नयोः श्रुतशीलसम्पन्नेषु

समास श्रुतशीलसम्पन्न

अव्यय ॰श्रुतशीलसम्पन्नम् ॰श्रुतशीलसम्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria