Declension table of śrutavatī

Deva

FeminineSingularDualPlural
Nominativeśrutavatī śrutavatyau śrutavatyaḥ
Vocativeśrutavati śrutavatyau śrutavatyaḥ
Accusativeśrutavatīm śrutavatyau śrutavatīḥ
Instrumentalśrutavatyā śrutavatībhyām śrutavatībhiḥ
Dativeśrutavatyai śrutavatībhyām śrutavatībhyaḥ
Ablativeśrutavatyāḥ śrutavatībhyām śrutavatībhyaḥ
Genitiveśrutavatyāḥ śrutavatyoḥ śrutavatīnām
Locativeśrutavatyām śrutavatyoḥ śrutavatīṣu

Compound śrutavati - śrutavatī -

Adverb -śrutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria