Declension table of śrutavat

Deva

NeuterSingularDualPlural
Nominativeśrutavat śrutavantī śrutavatī śrutavanti
Vocativeśrutavat śrutavantī śrutavatī śrutavanti
Accusativeśrutavat śrutavantī śrutavatī śrutavanti
Instrumentalśrutavatā śrutavadbhyām śrutavadbhiḥ
Dativeśrutavate śrutavadbhyām śrutavadbhyaḥ
Ablativeśrutavataḥ śrutavadbhyām śrutavadbhyaḥ
Genitiveśrutavataḥ śrutavatoḥ śrutavatām
Locativeśrutavati śrutavatoḥ śrutavatsu

Adverb -śrutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria