Declension table of śrutavat

Deva

MasculineSingularDualPlural
Nominativeśrutavān śrutavantau śrutavantaḥ
Vocativeśrutavan śrutavantau śrutavantaḥ
Accusativeśrutavantam śrutavantau śrutavataḥ
Instrumentalśrutavatā śrutavadbhyām śrutavadbhiḥ
Dativeśrutavate śrutavadbhyām śrutavadbhyaḥ
Ablativeśrutavataḥ śrutavadbhyām śrutavadbhyaḥ
Genitiveśrutavataḥ śrutavatoḥ śrutavatām
Locativeśrutavati śrutavatoḥ śrutavatsu

Compound śrutavat -

Adverb -śrutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria