सुबन्तावली ?श्रुतवृत्ताढ्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतवृत्ताढ्यः श्रुतवृत्ताढ्यौ श्रुतवृत्ताढ्याः
सम्बोधनम्श्रुतवृत्ताढ्य श्रुतवृत्ताढ्यौ श्रुतवृत्ताढ्याः
द्वितीयाश्रुतवृत्ताढ्यम् श्रुतवृत्ताढ्यौ श्रुतवृत्ताढ्यान्
तृतीयाश्रुतवृत्ताढ्येन श्रुतवृत्ताढ्याभ्याम् श्रुतवृत्ताढ्यैः श्रुतवृत्ताढ्येभिः
चतुर्थीश्रुतवृत्ताढ्याय श्रुतवृत्ताढ्याभ्याम् श्रुतवृत्ताढ्येभ्यः
पञ्चमीश्रुतवृत्ताढ्यात् श्रुतवृत्ताढ्याभ्याम् श्रुतवृत्ताढ्येभ्यः
षष्ठीश्रुतवृत्ताढ्यस्य श्रुतवृत्ताढ्ययोः श्रुतवृत्ताढ्यानाम्
सप्तमीश्रुतवृत्ताढ्ये श्रुतवृत्ताढ्ययोः श्रुतवृत्ताढ्येषु

समास श्रुतवृत्ताढ्य

अव्यय ॰श्रुतवृत्ताढ्यम् ॰श्रुतवृत्ताढ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria