Declension table of śrutasena

Deva

MasculineSingularDualPlural
Nominativeśrutasenaḥ śrutasenau śrutasenāḥ
Vocativeśrutasena śrutasenau śrutasenāḥ
Accusativeśrutasenam śrutasenau śrutasenān
Instrumentalśrutasenena śrutasenābhyām śrutasenaiḥ śrutasenebhiḥ
Dativeśrutasenāya śrutasenābhyām śrutasenebhyaḥ
Ablativeśrutasenāt śrutasenābhyām śrutasenebhyaḥ
Genitiveśrutasenasya śrutasenayoḥ śrutasenānām
Locativeśrutasene śrutasenayoḥ śrutaseneṣu

Compound śrutasena -

Adverb -śrutasenam -śrutasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria