सुबन्तावली ?श्रुतरथा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतरथा श्रुतरथे श्रुतरथाः
सम्बोधनम्श्रुतरथे श्रुतरथे श्रुतरथाः
द्वितीयाश्रुतरथाम् श्रुतरथे श्रुतरथाः
तृतीयाश्रुतरथया श्रुतरथाभ्याम् श्रुतरथाभिः
चतुर्थीश्रुतरथायै श्रुतरथाभ्याम् श्रुतरथाभ्यः
पञ्चमीश्रुतरथायाः श्रुतरथाभ्याम् श्रुतरथाभ्यः
षष्ठीश्रुतरथायाः श्रुतरथयोः श्रुतरथानाम्
सप्तमीश्रुतरथायाम् श्रुतरथयोः श्रुतरथासु

अव्यय ॰श्रुतरथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria