Declension table of ?śrutarṣi

Deva

NeuterSingularDualPlural
Nominativeśrutarṣi śrutarṣiṇī śrutarṣīṇi
Vocativeśrutarṣi śrutarṣiṇī śrutarṣīṇi
Accusativeśrutarṣi śrutarṣiṇī śrutarṣīṇi
Instrumentalśrutarṣiṇā śrutarṣibhyām śrutarṣibhiḥ
Dativeśrutarṣiṇe śrutarṣibhyām śrutarṣibhyaḥ
Ablativeśrutarṣiṇaḥ śrutarṣibhyām śrutarṣibhyaḥ
Genitiveśrutarṣiṇaḥ śrutarṣiṇoḥ śrutarṣīṇām
Locativeśrutarṣiṇi śrutarṣiṇoḥ śrutarṣiṣu

Compound śrutarṣi -

Adverb -śrutarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria