सुबन्तावली ?श्रुतप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतप्रदीपिका श्रुतप्रदीपिके श्रुतप्रदीपिकाः
सम्बोधनम्श्रुतप्रदीपिके श्रुतप्रदीपिके श्रुतप्रदीपिकाः
द्वितीयाश्रुतप्रदीपिकाम् श्रुतप्रदीपिके श्रुतप्रदीपिकाः
तृतीयाश्रुतप्रदीपिकया श्रुतप्रदीपिकाभ्याम् श्रुतप्रदीपिकाभिः
चतुर्थीश्रुतप्रदीपिकायै श्रुतप्रदीपिकाभ्याम् श्रुतप्रदीपिकाभ्यः
पञ्चमीश्रुतप्रदीपिकायाः श्रुतप्रदीपिकाभ्याम् श्रुतप्रदीपिकाभ्यः
षष्ठीश्रुतप्रदीपिकायाः श्रुतप्रदीपिकयोः श्रुतप्रदीपिकानाम्
सप्तमीश्रुतप्रदीपिकायाम् श्रुतप्रदीपिकयोः श्रुतप्रदीपिकासु

अव्यय ॰श्रुतप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria