Declension table of śrutapañcamī

Deva

FeminineSingularDualPlural
Nominativeśrutapañcamī śrutapañcamyau śrutapañcamyaḥ
Vocativeśrutapañcami śrutapañcamyau śrutapañcamyaḥ
Accusativeśrutapañcamīm śrutapañcamyau śrutapañcamīḥ
Instrumentalśrutapañcamyā śrutapañcamībhyām śrutapañcamībhiḥ
Dativeśrutapañcamyai śrutapañcamībhyām śrutapañcamībhyaḥ
Ablativeśrutapañcamyāḥ śrutapañcamībhyām śrutapañcamībhyaḥ
Genitiveśrutapañcamyāḥ śrutapañcamyoḥ śrutapañcamīnām
Locativeśrutapañcamyām śrutapañcamyoḥ śrutapañcamīṣu

Compound śrutapañcami - śrutapañcamī -

Adverb -śrutapañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria