Declension table of śrutapāla

Deva

MasculineSingularDualPlural
Nominativeśrutapālaḥ śrutapālau śrutapālāḥ
Vocativeśrutapāla śrutapālau śrutapālāḥ
Accusativeśrutapālam śrutapālau śrutapālān
Instrumentalśrutapālena śrutapālābhyām śrutapālaiḥ śrutapālebhiḥ
Dativeśrutapālāya śrutapālābhyām śrutapālebhyaḥ
Ablativeśrutapālāt śrutapālābhyām śrutapālebhyaḥ
Genitiveśrutapālasya śrutapālayoḥ śrutapālānām
Locativeśrutapāle śrutapālayoḥ śrutapāleṣu

Compound śrutapāla -

Adverb -śrutapālam -śrutapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria