Declension table of śrutanābha

Deva

MasculineSingularDualPlural
Nominativeśrutanābhaḥ śrutanābhau śrutanābhāḥ
Vocativeśrutanābha śrutanābhau śrutanābhāḥ
Accusativeśrutanābham śrutanābhau śrutanābhān
Instrumentalśrutanābhena śrutanābhābhyām śrutanābhaiḥ
Dativeśrutanābhāya śrutanābhābhyām śrutanābhebhyaḥ
Ablativeśrutanābhāt śrutanābhābhyām śrutanābhebhyaḥ
Genitiveśrutanābhasya śrutanābhayoḥ śrutanābhānām
Locativeśrutanābhe śrutanābhayoḥ śrutanābheṣu

Compound śrutanābha -

Adverb -śrutanābham -śrutanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria