Declension table of śrutakarman

Deva

MasculineSingularDualPlural
Nominativeśrutakarmā śrutakarmāṇau śrutakarmāṇaḥ
Vocativeśrutakarman śrutakarmāṇau śrutakarmāṇaḥ
Accusativeśrutakarmāṇam śrutakarmāṇau śrutakarmaṇaḥ
Instrumentalśrutakarmaṇā śrutakarmabhyām śrutakarmabhiḥ
Dativeśrutakarmaṇe śrutakarmabhyām śrutakarmabhyaḥ
Ablativeśrutakarmaṇaḥ śrutakarmabhyām śrutakarmabhyaḥ
Genitiveśrutakarmaṇaḥ śrutakarmaṇoḥ śrutakarmaṇām
Locativeśrutakarmaṇi śrutakarmaṇoḥ śrutakarmasu

Compound śrutakarma -

Adverb -śrutakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria