Declension table of śrutadeva

Deva

MasculineSingularDualPlural
Nominativeśrutadevaḥ śrutadevau śrutadevāḥ
Vocativeśrutadeva śrutadevau śrutadevāḥ
Accusativeśrutadevam śrutadevau śrutadevān
Instrumentalśrutadevena śrutadevābhyām śrutadevaiḥ śrutadevebhiḥ
Dativeśrutadevāya śrutadevābhyām śrutadevebhyaḥ
Ablativeśrutadevāt śrutadevābhyām śrutadevebhyaḥ
Genitiveśrutadevasya śrutadevayoḥ śrutadevānām
Locativeśrutadeve śrutadevayoḥ śrutadeveṣu

Compound śrutadeva -

Adverb -śrutadevam -śrutadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria