Declension table of śrutabodha

Deva

MasculineSingularDualPlural
Nominativeśrutabodhaḥ śrutabodhau śrutabodhāḥ
Vocativeśrutabodha śrutabodhau śrutabodhāḥ
Accusativeśrutabodham śrutabodhau śrutabodhān
Instrumentalśrutabodhena śrutabodhābhyām śrutabodhaiḥ śrutabodhebhiḥ
Dativeśrutabodhāya śrutabodhābhyām śrutabodhebhyaḥ
Ablativeśrutabodhāt śrutabodhābhyām śrutabodhebhyaḥ
Genitiveśrutabodhasya śrutabodhayoḥ śrutabodhānām
Locativeśrutabodhe śrutabodhayoḥ śrutabodheṣu

Compound śrutabodha -

Adverb -śrutabodham -śrutabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria