Declension table of ?śrutāvatī

Deva

FeminineSingularDualPlural
Nominativeśrutāvatī śrutāvatyau śrutāvatyaḥ
Vocativeśrutāvati śrutāvatyau śrutāvatyaḥ
Accusativeśrutāvatīm śrutāvatyau śrutāvatīḥ
Instrumentalśrutāvatyā śrutāvatībhyām śrutāvatībhiḥ
Dativeśrutāvatyai śrutāvatībhyām śrutāvatībhyaḥ
Ablativeśrutāvatyāḥ śrutāvatībhyām śrutāvatībhyaḥ
Genitiveśrutāvatyāḥ śrutāvatyoḥ śrutāvatīnām
Locativeśrutāvatyām śrutāvatyoḥ śrutāvatīṣu

Compound śrutāvati - śrutāvatī -

Adverb -śrutāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria