Declension table of śrutārthāpatti

Deva

FeminineSingularDualPlural
Nominativeśrutārthāpattiḥ śrutārthāpattī śrutārthāpattayaḥ
Vocativeśrutārthāpatte śrutārthāpattī śrutārthāpattayaḥ
Accusativeśrutārthāpattim śrutārthāpattī śrutārthāpattīḥ
Instrumentalśrutārthāpattyā śrutārthāpattibhyām śrutārthāpattibhiḥ
Dativeśrutārthāpattyai śrutārthāpattaye śrutārthāpattibhyām śrutārthāpattibhyaḥ
Ablativeśrutārthāpattyāḥ śrutārthāpatteḥ śrutārthāpattibhyām śrutārthāpattibhyaḥ
Genitiveśrutārthāpattyāḥ śrutārthāpatteḥ śrutārthāpattyoḥ śrutārthāpattīnām
Locativeśrutārthāpattyām śrutārthāpattau śrutārthāpattyoḥ śrutārthāpattiṣu

Compound śrutārthāpatti -

Adverb -śrutārthāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria