Declension table of śrutānvita

Deva

NeuterSingularDualPlural
Nominativeśrutānvitam śrutānvite śrutānvitāni
Vocativeśrutānvita śrutānvite śrutānvitāni
Accusativeśrutānvitam śrutānvite śrutānvitāni
Instrumentalśrutānvitena śrutānvitābhyām śrutānvitaiḥ
Dativeśrutānvitāya śrutānvitābhyām śrutānvitebhyaḥ
Ablativeśrutānvitāt śrutānvitābhyām śrutānvitebhyaḥ
Genitiveśrutānvitasya śrutānvitayoḥ śrutānvitānām
Locativeśrutānvite śrutānvitayoḥ śrutānviteṣu

Compound śrutānvita -

Adverb -śrutānvitam -śrutānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria