Declension table of śrutānvita

Deva

MasculineSingularDualPlural
Nominativeśrutānvitaḥ śrutānvitau śrutānvitāḥ
Vocativeśrutānvita śrutānvitau śrutānvitāḥ
Accusativeśrutānvitam śrutānvitau śrutānvitān
Instrumentalśrutānvitena śrutānvitābhyām śrutānvitaiḥ śrutānvitebhiḥ
Dativeśrutānvitāya śrutānvitābhyām śrutānvitebhyaḥ
Ablativeśrutānvitāt śrutānvitābhyām śrutānvitebhyaḥ
Genitiveśrutānvitasya śrutānvitayoḥ śrutānvitānām
Locativeśrutānvite śrutānvitayoḥ śrutānviteṣu

Compound śrutānvita -

Adverb -śrutānvitam -śrutānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria