Declension table of śruta

Deva

MasculineSingularDualPlural
Nominativeśrutaḥ śrutau śrutāḥ
Vocativeśruta śrutau śrutāḥ
Accusativeśrutam śrutau śrutān
Instrumentalśrutena śrutābhyām śrutaiḥ śrutebhiḥ
Dativeśrutāya śrutābhyām śrutebhyaḥ
Ablativeśrutāt śrutābhyām śrutebhyaḥ
Genitiveśrutasya śrutayoḥ śrutānām
Locativeśrute śrutayoḥ śruteṣu

Compound śruta -

Adverb -śrutam -śrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria