Declension table of ?śruṣṭimat

Deva

MasculineSingularDualPlural
Nominativeśruṣṭimān śruṣṭimantau śruṣṭimantaḥ
Vocativeśruṣṭiman śruṣṭimantau śruṣṭimantaḥ
Accusativeśruṣṭimantam śruṣṭimantau śruṣṭimataḥ
Instrumentalśruṣṭimatā śruṣṭimadbhyām śruṣṭimadbhiḥ
Dativeśruṣṭimate śruṣṭimadbhyām śruṣṭimadbhyaḥ
Ablativeśruṣṭimataḥ śruṣṭimadbhyām śruṣṭimadbhyaḥ
Genitiveśruṣṭimataḥ śruṣṭimatoḥ śruṣṭimatām
Locativeśruṣṭimati śruṣṭimatoḥ śruṣṭimatsu

Compound śruṣṭimat -

Adverb -śruṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria