सुबन्तावली ?श्रोत्राभिरामा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रोत्राभिरामा श्रोत्राभिरामे श्रोत्राभिरामाः
सम्बोधनम्श्रोत्राभिरामे श्रोत्राभिरामे श्रोत्राभिरामाः
द्वितीयाश्रोत्राभिरामाम् श्रोत्राभिरामे श्रोत्राभिरामाः
तृतीयाश्रोत्राभिरामया श्रोत्राभिरामाभ्याम् श्रोत्राभिरामाभिः
चतुर्थीश्रोत्राभिरामायै श्रोत्राभिरामाभ्याम् श्रोत्राभिरामाभ्यः
पञ्चमीश्रोत्राभिरामायाः श्रोत्राभिरामाभ्याम् श्रोत्राभिरामाभ्यः
षष्ठीश्रोत्राभिरामायाः श्रोत्राभिरामयोः श्रोत्राभिरामाणाम्
सप्तमीश्रोत्राभिरामायाम् श्रोत्राभिरामयोः श्रोत्राभिरामासु

अव्यय ॰श्रोत्राभिरामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria