सुबन्तावली ?श्रोत्राभिराम

Roma

पुमान्एकद्विबहु
प्रथमाश्रोत्राभिरामः श्रोत्राभिरामौ श्रोत्राभिरामाः
सम्बोधनम्श्रोत्राभिराम श्रोत्राभिरामौ श्रोत्राभिरामाः
द्वितीयाश्रोत्राभिरामम् श्रोत्राभिरामौ श्रोत्राभिरामान्
तृतीयाश्रोत्राभिरामेण श्रोत्राभिरामाभ्याम् श्रोत्राभिरामैः श्रोत्राभिरामेभिः
चतुर्थीश्रोत्राभिरामाय श्रोत्राभिरामाभ्याम् श्रोत्राभिरामेभ्यः
पञ्चमीश्रोत्राभिरामात् श्रोत्राभिरामाभ्याम् श्रोत्राभिरामेभ्यः
षष्ठीश्रोत्राभिरामस्य श्रोत्राभिरामयोः श्रोत्राभिरामाणाम्
सप्तमीश्रोत्राभिरामे श्रोत्राभिरामयोः श्रोत्राभिरामेषु

समास श्रोत्राभिराम

अव्यय ॰श्रोत्राभिरामम् ॰श्रोत्राभिरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria