Declension table of ?śroṣyantī

Deva

FeminineSingularDualPlural
Nominativeśroṣyantī śroṣyantyau śroṣyantyaḥ
Vocativeśroṣyanti śroṣyantyau śroṣyantyaḥ
Accusativeśroṣyantīm śroṣyantyau śroṣyantīḥ
Instrumentalśroṣyantyā śroṣyantībhyām śroṣyantībhiḥ
Dativeśroṣyantyai śroṣyantībhyām śroṣyantībhyaḥ
Ablativeśroṣyantyāḥ śroṣyantībhyām śroṣyantībhyaḥ
Genitiveśroṣyantyāḥ śroṣyantyoḥ śroṣyantīnām
Locativeśroṣyantyām śroṣyantyoḥ śroṣyantīṣu

Compound śroṣyanti - śroṣyantī -

Adverb -śroṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria