सुबन्तावली ?श्रोणिप्रतोदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रोणिप्रतोदिनी श्रोणिप्रतोदिन्यौ श्रोणिप्रतोदिन्यः
सम्बोधनम्श्रोणिप्रतोदिनि श्रोणिप्रतोदिन्यौ श्रोणिप्रतोदिन्यः
द्वितीयाश्रोणिप्रतोदिनीम् श्रोणिप्रतोदिन्यौ श्रोणिप्रतोदिनीः
तृतीयाश्रोणिप्रतोदिन्या श्रोणिप्रतोदिनीभ्याम् श्रोणिप्रतोदिनीभिः
चतुर्थीश्रोणिप्रतोदिन्यै श्रोणिप्रतोदिनीभ्याम् श्रोणिप्रतोदिनीभ्यः
पञ्चमीश्रोणिप्रतोदिन्याः श्रोणिप्रतोदिनीभ्याम् श्रोणिप्रतोदिनीभ्यः
षष्ठीश्रोणिप्रतोदिन्याः श्रोणिप्रतोदिन्योः श्रोणिप्रतोदिनीनाम्
सप्तमीश्रोणिप्रतोदिन्याम् श्रोणिप्रतोदिन्योः श्रोणिप्रतोदिनीषु

समास श्रोणिप्रतोदिनि श्रोणिप्रतोदिनी

अव्यय ॰श्रोणिप्रतोदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria