सुबन्तावली ?श्रोणिप्रतोदिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रोणिप्रतोदी श्रोणिप्रतोदिनौ श्रोणिप्रतोदिनः
सम्बोधनम्श्रोणिप्रतोदिन् श्रोणिप्रतोदिनौ श्रोणिप्रतोदिनः
द्वितीयाश्रोणिप्रतोदिनम् श्रोणिप्रतोदिनौ श्रोणिप्रतोदिनः
तृतीयाश्रोणिप्रतोदिना श्रोणिप्रतोदिभ्याम् श्रोणिप्रतोदिभिः
चतुर्थीश्रोणिप्रतोदिने श्रोणिप्रतोदिभ्याम् श्रोणिप्रतोदिभ्यः
पञ्चमीश्रोणिप्रतोदिनः श्रोणिप्रतोदिभ्याम् श्रोणिप्रतोदिभ्यः
षष्ठीश्रोणिप्रतोदिनः श्रोणिप्रतोदिनोः श्रोणिप्रतोदिनाम्
सप्तमीश्रोणिप्रतोदिनि श्रोणिप्रतोदिनोः श्रोणिप्रतोदिषु

समास श्रोणिप्रतोदि

अव्यय ॰श्रोणिप्रतोदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria